B 31-26 Yamāritantramaṇḍalopāyikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 31/26
Title: Yamāritantramaṇḍalopāyikā
Dimensions: 30.5 x 4.5 cm x 25 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 247
Acc No.: NAK 5/85
Remarks:
Reel No. B 31-26 Inventory No. 82758
Title Yamārītantramaṇḍalopāyikā
Subject Bauddha Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 30.5 x 4.5 cm
Binding Hole one in the middle left of folio.
Folios 24
Lines per Folio 6
Foliation figures in the middle right-hand margin and middle right-hand margin of the verso.
Date of Copying NS 247
King Indradeva
Place of Deposit NAK
Accession No. 5/85
Manuscript Features
Fols. 1v and 22 are missing.
There are two exposures of fols. 10v–11r.
D.R Regmi (1965 167) gives NS 247. MS dated in figures ā(200), pta(40), (lṛ?=7) [possibly hṛ for number 5, (date should be NS 245)
Excerpts
Beginning
vajra vajraghaṇtā vyagralīlāpāṇī mohavajra yamāryādi strayacatuḥ śiṣyair
vajravajraghaṇṭā vyagrakarapallavair apyaiṣyate |
mohavajrasvabhāvas tvaṃ yamārir atibhīṣaṇaḥ |
sarvabuddhamayaḥ śānto kāyavajra namos tu te ||
piṇḍanu vajrasvabhāvas tvaṃ yamārir atibhīṣaṇaḥ |
cittavajrapratīkāśau ratnavajra namos tu te ||
rāgavajrasvabhāvas tvaṃ rāga padmākaraḥ prabhuḥ |
sarvaghoṣavarāgrāgrya vāgvajra<ref name="ftn1">unmetrical pāda</ref> namos tu te || (fol. 2r1–3)
End
ācāryasyaiva tatsarvaṃm ityāha vara vajra†pṛka† |
sāmājikavidhau spaṣṭaṃ bhadrapādādibhiḥ kṛtaṃ |
atra gūḍhataraṃ cakravidhānaṃ yatnataḥ śramaḥ |
atra jñānātireke kṣāntiṃ kurvan na sūrayaḥ |
svasmṛtyai likhitaṃ yasmāt kathañcit tattvam īdṛśaṃ |
kṛtvā śrīyamamārimaṇḍalavidhiṃ matvārthasaṃsādhanaṃ |
svajñānāvyatibhinnakarmmanivahaṃ prajñāvatāṃ gocaraṃ |
sarvājñānatamopahaṃ bhavasa6ādvaita(pradoṣa)pradaṃ |
prāptaṃ yacchubhasaṃcayaṃ mama jagat tenāstu tad dīpanaṃ || || (fol. 26r4–26v1)
Colophon
śrīmadyamāritantramaṇḍalopāyikaya(!) samāptam iti || || kṛtir ācāryaśrīdharasyai(!)ti saṃvat ā+pta+9 āṣāḍhakṛṣnāṣṭamyāṃ | śrīmadindradevasya vijayarājye likhitam iti || || śubha | ...(fol. 26v2–3)
Microfilm Details
Reel No. B 31/26
Date of Filming 19-10-1970
Exposures 28
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 06-02-2009
Bibliography
R.M Regmi
Medieval Nepal
Page 167
Dated NS 247
<references/>