B 31-26 Yamāritantramaṇḍalopāyikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 31/26
Title: Yamāritantramaṇḍalopāyikā
Dimensions: 30.5 x 4.5 cm x 25 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 247
Acc No.: NAK 5/85
Remarks:


Reel No. B 31-26 Inventory No. 82758

Title Yamārītantramaṇḍalopāyikā

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 30.5 x 4.5 cm

Binding Hole one in the middle left of folio.

Folios 24

Lines per Folio 6

Foliation figures in the middle right-hand margin and middle right-hand margin of the verso.

Date of Copying NS 247

King Indradeva

Place of Deposit NAK

Accession No. 5/85

Manuscript Features

Fols. 1v and 22 are missing.

There are two exposures of fols. 10v–11r.

D.R Regmi (1965 167) gives NS 247. MS dated in figures ā(200), pta(40), (lṛ?=7) [possibly hṛ for number 5, (date should be NS 245)

Excerpts

Beginning

vajra vajraghaṇtā vyagralīlāpāṇī mohavajra yamāryādi strayacatuḥ śiṣyair

vajravajraghaṇṭā vyagrakarapallavair apyaiṣyate |

mohavajrasvabhāvas tvaṃ yamārir atibhīṣaṇaḥ |

sarvabuddhamayaḥ śānto kāyavajra namos tu te ||

piṇḍanu vajrasvabhāvas tvaṃ yamārir atibhīṣaṇaḥ |

cittavajrapratīkāśau ratnavajra namos tu te ||

rāgavajrasvabhāvas tvaṃ rāga padmākaraḥ prabhuḥ |

sarvaghoṣavarāgrāgrya vāgvajra<ref name="ftn1">unmetrical pāda</ref> namos tu te || (fol. 2r1–3)

End

ācāryasyaiva tatsarvaṃm ityāha vara vajra†pṛka† |

sāmājikavidhau spaṣṭaṃ bhadrapādādibhiḥ kṛtaṃ |

atra gūḍhataraṃ cakravidhānaṃ yatnataḥ śramaḥ |

atra jñānātireke kṣāntiṃ kurvan na sūrayaḥ |

svasmṛtyai likhitaṃ yasmāt kathañcit tattvam īdṛśaṃ |

kṛtvā śrīyamamārimaṇḍalavidhiṃ matvārthasaṃsādhanaṃ |

svajñānāvyatibhinnakarmmanivahaṃ prajñāvatāṃ gocaraṃ |

sarvājñānatamopahaṃ bhavasa6ādvaita(pradoṣa)pradaṃ |

prāptaṃ yacchubhasaṃcayaṃ mama jagat tenāstu tad dīpanaṃ || || (fol. 26r4–26v1)

Colophon

śrīmadyamāritantramaṇḍalopāyikaya(!) samāptam iti || || kṛtir ācāryaśrīdharasyai(!)ti saṃvat ā+pta+9 āṣāḍhakṛṣnāṣṭamyāṃ | śrīmadindradevasya vijayarājye likhitam iti || || śubha | ...(fol. 26v2–3)

Microfilm Details

Reel No. B 31/26

Date of Filming 19-10-1970

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 06-02-2009

Bibliography

R.M Regmi

Medieval Nepal

Page 167

Dated NS 247


<references/>